Declension table of ?taittirī

Deva

FeminineSingularDualPlural
Nominativetaittirī taittiryau taittiryaḥ
Vocativetaittiri taittiryau taittiryaḥ
Accusativetaittirīm taittiryau taittirīḥ
Instrumentaltaittiryā taittirībhyām taittirībhiḥ
Dativetaittiryai taittirībhyām taittirībhyaḥ
Ablativetaittiryāḥ taittirībhyām taittirībhyaḥ
Genitivetaittiryāḥ taittiryoḥ taittirīṇām
Locativetaittiryām taittiryoḥ taittirīṣu

Compound taittiri - taittirī -

Adverb -taittiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria