सुबन्तावली ?तैर्यग्योन्य

Roma

पुमान्एकद्विबहु
प्रथमातैर्यग्योन्यः तैर्यग्योन्यौ तैर्यग्योन्याः
सम्बोधनम्तैर्यग्योन्य तैर्यग्योन्यौ तैर्यग्योन्याः
द्वितीयातैर्यग्योन्यम् तैर्यग्योन्यौ तैर्यग्योन्यान्
तृतीयातैर्यग्योन्येन तैर्यग्योन्याभ्याम् तैर्यग्योन्यैः तैर्यग्योन्येभिः
चतुर्थीतैर्यग्योन्याय तैर्यग्योन्याभ्याम् तैर्यग्योन्येभ्यः
पञ्चमीतैर्यग्योन्यात् तैर्यग्योन्याभ्याम् तैर्यग्योन्येभ्यः
षष्ठीतैर्यग्योन्यस्य तैर्यग्योन्ययोः तैर्यग्योन्यानाम्
सप्तमीतैर्यग्योन्ये तैर्यग्योन्ययोः तैर्यग्योन्येषु

समास तैर्यग्योन्य

अव्यय ॰तैर्यग्योन्यम् ॰तैर्यग्योन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria