सुबन्तावली ?तैर्यग्योनि आRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तैर्यग्योनि आ | तैर्यग्योनि ए | तैर्यग्योनि आः |
सम्बोधनम् | तैर्यग्योनि ए | तैर्यग्योनि ए | तैर्यग्योनि आः |
द्वितीया | तैर्यग्योनि आम् | तैर्यग्योनि ए | तैर्यग्योनि आः |
तृतीया | तैर्यग्योनि अया | तैर्यग्योनि आभ्याम् | तैर्यग्योनि आभिः |
चतुर्थी | तैर्यग्योनि आयै | तैर्यग्योनि आभ्याम् | तैर्यग्योनि आभ्यः |
पञ्चमी | तैर्यग्योनि आयाः | तैर्यग्योनि आभ्याम् | तैर्यग्योनि आभ्यः |
षष्ठी | तैर्यग्योनि आयाः | तैर्यग्योनि अयोः | तैर्यग्योनि आनाम् |
सप्तमी | तैर्यग्योनि आयाम् | तैर्यग्योनि अयोः | तैर्यग्योनि आसु |