सुबन्तावली ?तैर्यग्योनि आ

Roma

स्त्रीएकद्विबहु
प्रथमातैर्यग्योनि आ तैर्यग्योनि ए तैर्यग्योनि आः
सम्बोधनम्तैर्यग्योनि ए तैर्यग्योनि ए तैर्यग्योनि आः
द्वितीयातैर्यग्योनि आम् तैर्यग्योनि ए तैर्यग्योनि आः
तृतीयातैर्यग्योनि अया तैर्यग्योनि आभ्याम् तैर्यग्योनि आभिः
चतुर्थीतैर्यग्योनि आयै तैर्यग्योनि आभ्याम् तैर्यग्योनि आभ्यः
पञ्चमीतैर्यग्योनि आयाः तैर्यग्योनि आभ्याम् तैर्यग्योनि आभ्यः
षष्ठीतैर्यग्योनि आयाः तैर्यग्योनि अयोः तैर्यग्योनि आनाम्
सप्तमीतैर्यग्योनि आयाम् तैर्यग्योनि अयोः तैर्यग्योनि आसु

अव्यय ॰तैर्यग्योनि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria