सुबन्तावली ?तैर्यगयनिक

Roma

पुमान्एकद्विबहु
प्रथमातैर्यगयनिकः तैर्यगयनिकौ तैर्यगयनिकाः
सम्बोधनम्तैर्यगयनिक तैर्यगयनिकौ तैर्यगयनिकाः
द्वितीयातैर्यगयनिकम् तैर्यगयनिकौ तैर्यगयनिकान्
तृतीयातैर्यगयनिकेन तैर्यगयनिकाभ्याम् तैर्यगयनिकैः तैर्यगयनिकेभिः
चतुर्थीतैर्यगयनिकाय तैर्यगयनिकाभ्याम् तैर्यगयनिकेभ्यः
पञ्चमीतैर्यगयनिकात् तैर्यगयनिकाभ्याम् तैर्यगयनिकेभ्यः
षष्ठीतैर्यगयनिकस्य तैर्यगयनिकयोः तैर्यगयनिकानाम्
सप्तमीतैर्यगयनिके तैर्यगयनिकयोः तैर्यगयनिकेषु

समास तैर्यगयनिक

अव्यय ॰तैर्यगयनिकम् ॰तैर्यगयनिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria