Declension table of tailaṅga

Deva

NeuterSingularDualPlural
Nominativetailaṅgam tailaṅge tailaṅgāni
Vocativetailaṅga tailaṅge tailaṅgāni
Accusativetailaṅgam tailaṅge tailaṅgāni
Instrumentaltailaṅgena tailaṅgābhyām tailaṅgaiḥ
Dativetailaṅgāya tailaṅgābhyām tailaṅgebhyaḥ
Ablativetailaṅgāt tailaṅgābhyām tailaṅgebhyaḥ
Genitivetailaṅgasya tailaṅgayoḥ tailaṅgānām
Locativetailaṅge tailaṅgayoḥ tailaṅgeṣu

Compound tailaṅga -

Adverb -tailaṅgam -tailaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria