Declension table of tailaṅga

Deva

MasculineSingularDualPlural
Nominativetailaṅgaḥ tailaṅgau tailaṅgāḥ
Vocativetailaṅga tailaṅgau tailaṅgāḥ
Accusativetailaṅgam tailaṅgau tailaṅgān
Instrumentaltailaṅgena tailaṅgābhyām tailaṅgaiḥ tailaṅgebhiḥ
Dativetailaṅgāya tailaṅgābhyām tailaṅgebhyaḥ
Ablativetailaṅgāt tailaṅgābhyām tailaṅgebhyaḥ
Genitivetailaṅgasya tailaṅgayoḥ tailaṅgānām
Locativetailaṅge tailaṅgayoḥ tailaṅgeṣu

Compound tailaṅga -

Adverb -tailaṅgam -tailaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria