Declension table of ?taṅkitavyā

Deva

FeminineSingularDualPlural
Nominativetaṅkitavyā taṅkitavye taṅkitavyāḥ
Vocativetaṅkitavye taṅkitavye taṅkitavyāḥ
Accusativetaṅkitavyām taṅkitavye taṅkitavyāḥ
Instrumentaltaṅkitavyayā taṅkitavyābhyām taṅkitavyābhiḥ
Dativetaṅkitavyāyai taṅkitavyābhyām taṅkitavyābhyaḥ
Ablativetaṅkitavyāyāḥ taṅkitavyābhyām taṅkitavyābhyaḥ
Genitivetaṅkitavyāyāḥ taṅkitavyayoḥ taṅkitavyānām
Locativetaṅkitavyāyām taṅkitavyayoḥ taṅkitavyāsu

Adverb -taṅkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria