Declension table of ?taṅkitavya

Deva

NeuterSingularDualPlural
Nominativetaṅkitavyam taṅkitavye taṅkitavyāni
Vocativetaṅkitavya taṅkitavye taṅkitavyāni
Accusativetaṅkitavyam taṅkitavye taṅkitavyāni
Instrumentaltaṅkitavyena taṅkitavyābhyām taṅkitavyaiḥ
Dativetaṅkitavyāya taṅkitavyābhyām taṅkitavyebhyaḥ
Ablativetaṅkitavyāt taṅkitavyābhyām taṅkitavyebhyaḥ
Genitivetaṅkitavyasya taṅkitavyayoḥ taṅkitavyānām
Locativetaṅkitavye taṅkitavyayoḥ taṅkitavyeṣu

Compound taṅkitavya -

Adverb -taṅkitavyam -taṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria