Declension table of ?taṅkitavya

Deva

MasculineSingularDualPlural
Nominativetaṅkitavyaḥ taṅkitavyau taṅkitavyāḥ
Vocativetaṅkitavya taṅkitavyau taṅkitavyāḥ
Accusativetaṅkitavyam taṅkitavyau taṅkitavyān
Instrumentaltaṅkitavyena taṅkitavyābhyām taṅkitavyaiḥ taṅkitavyebhiḥ
Dativetaṅkitavyāya taṅkitavyābhyām taṅkitavyebhyaḥ
Ablativetaṅkitavyāt taṅkitavyābhyām taṅkitavyebhyaḥ
Genitivetaṅkitavyasya taṅkitavyayoḥ taṅkitavyānām
Locativetaṅkitavye taṅkitavyayoḥ taṅkitavyeṣu

Compound taṅkitavya -

Adverb -taṅkitavyam -taṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria