Declension table of ?taṅkitavat

Deva

MasculineSingularDualPlural
Nominativetaṅkitavān taṅkitavantau taṅkitavantaḥ
Vocativetaṅkitavan taṅkitavantau taṅkitavantaḥ
Accusativetaṅkitavantam taṅkitavantau taṅkitavataḥ
Instrumentaltaṅkitavatā taṅkitavadbhyām taṅkitavadbhiḥ
Dativetaṅkitavate taṅkitavadbhyām taṅkitavadbhyaḥ
Ablativetaṅkitavataḥ taṅkitavadbhyām taṅkitavadbhyaḥ
Genitivetaṅkitavataḥ taṅkitavatoḥ taṅkitavatām
Locativetaṅkitavati taṅkitavatoḥ taṅkitavatsu

Compound taṅkitavat -

Adverb -taṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria