Declension table of ?taṅkita

Deva

MasculineSingularDualPlural
Nominativetaṅkitaḥ taṅkitau taṅkitāḥ
Vocativetaṅkita taṅkitau taṅkitāḥ
Accusativetaṅkitam taṅkitau taṅkitān
Instrumentaltaṅkitena taṅkitābhyām taṅkitaiḥ taṅkitebhiḥ
Dativetaṅkitāya taṅkitābhyām taṅkitebhyaḥ
Ablativetaṅkitāt taṅkitābhyām taṅkitebhyaḥ
Genitivetaṅkitasya taṅkitayoḥ taṅkitānām
Locativetaṅkite taṅkitayoḥ taṅkiteṣu

Compound taṅkita -

Adverb -taṅkitam -taṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria