Declension table of ?taṅkiṣyat

Deva

MasculineSingularDualPlural
Nominativetaṅkiṣyan taṅkiṣyantau taṅkiṣyantaḥ
Vocativetaṅkiṣyan taṅkiṣyantau taṅkiṣyantaḥ
Accusativetaṅkiṣyantam taṅkiṣyantau taṅkiṣyataḥ
Instrumentaltaṅkiṣyatā taṅkiṣyadbhyām taṅkiṣyadbhiḥ
Dativetaṅkiṣyate taṅkiṣyadbhyām taṅkiṣyadbhyaḥ
Ablativetaṅkiṣyataḥ taṅkiṣyadbhyām taṅkiṣyadbhyaḥ
Genitivetaṅkiṣyataḥ taṅkiṣyatoḥ taṅkiṣyatām
Locativetaṅkiṣyati taṅkiṣyatoḥ taṅkiṣyatsu

Compound taṅkiṣyat -

Adverb -taṅkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria