सुबन्तावली ?तङ्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातङ्किष्यन्ती तङ्किष्यन्त्यौ तङ्किष्यन्त्यः
सम्बोधनम्तङ्किष्यन्ति तङ्किष्यन्त्यौ तङ्किष्यन्त्यः
द्वितीयातङ्किष्यन्तीम् तङ्किष्यन्त्यौ तङ्किष्यन्तीः
तृतीयातङ्किष्यन्त्या तङ्किष्यन्तीभ्याम् तङ्किष्यन्तीभिः
चतुर्थीतङ्किष्यन्त्यै तङ्किष्यन्तीभ्याम् तङ्किष्यन्तीभ्यः
पञ्चमीतङ्किष्यन्त्याः तङ्किष्यन्तीभ्याम् तङ्किष्यन्तीभ्यः
षष्ठीतङ्किष्यन्त्याः तङ्किष्यन्त्योः तङ्किष्यन्तीनाम्
सप्तमीतङ्किष्यन्त्याम् तङ्किष्यन्त्योः तङ्किष्यन्तीषु

समास तङ्किष्यन्ति तङ्किष्यन्ती

अव्यय ॰तङ्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria