Declension table of ?taṅkiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaṅkiṣyantī taṅkiṣyantyau taṅkiṣyantyaḥ
Vocativetaṅkiṣyanti taṅkiṣyantyau taṅkiṣyantyaḥ
Accusativetaṅkiṣyantīm taṅkiṣyantyau taṅkiṣyantīḥ
Instrumentaltaṅkiṣyantyā taṅkiṣyantībhyām taṅkiṣyantībhiḥ
Dativetaṅkiṣyantyai taṅkiṣyantībhyām taṅkiṣyantībhyaḥ
Ablativetaṅkiṣyantyāḥ taṅkiṣyantībhyām taṅkiṣyantībhyaḥ
Genitivetaṅkiṣyantyāḥ taṅkiṣyantyoḥ taṅkiṣyantīnām
Locativetaṅkiṣyantyām taṅkiṣyantyoḥ taṅkiṣyantīṣu

Compound taṅkiṣyanti - taṅkiṣyantī -

Adverb -taṅkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria