सुबन्तावली ?तङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातङ्किष्यमाणः तङ्किष्यमाणौ तङ्किष्यमाणाः
सम्बोधनम्तङ्किष्यमाण तङ्किष्यमाणौ तङ्किष्यमाणाः
द्वितीयातङ्किष्यमाणम् तङ्किष्यमाणौ तङ्किष्यमाणान्
तृतीयातङ्किष्यमाणेन तङ्किष्यमाणाभ्याम् तङ्किष्यमाणैः तङ्किष्यमाणेभिः
चतुर्थीतङ्किष्यमाणाय तङ्किष्यमाणाभ्याम् तङ्किष्यमाणेभ्यः
पञ्चमीतङ्किष्यमाणात् तङ्किष्यमाणाभ्याम् तङ्किष्यमाणेभ्यः
षष्ठीतङ्किष्यमाणस्य तङ्किष्यमाणयोः तङ्किष्यमाणानाम्
सप्तमीतङ्किष्यमाणे तङ्किष्यमाणयोः तङ्किष्यमाणेषु

समास तङ्किष्यमाण

अव्यय ॰तङ्किष्यमाणम् ॰तङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria