Declension table of ?taṅkanīya

Deva

MasculineSingularDualPlural
Nominativetaṅkanīyaḥ taṅkanīyau taṅkanīyāḥ
Vocativetaṅkanīya taṅkanīyau taṅkanīyāḥ
Accusativetaṅkanīyam taṅkanīyau taṅkanīyān
Instrumentaltaṅkanīyena taṅkanīyābhyām taṅkanīyaiḥ taṅkanīyebhiḥ
Dativetaṅkanīyāya taṅkanīyābhyām taṅkanīyebhyaḥ
Ablativetaṅkanīyāt taṅkanīyābhyām taṅkanīyebhyaḥ
Genitivetaṅkanīyasya taṅkanīyayoḥ taṅkanīyānām
Locativetaṅkanīye taṅkanīyayoḥ taṅkanīyeṣu

Compound taṅkanīya -

Adverb -taṅkanīyam -taṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria