Declension table of ?taṅkṣyat

Deva

NeuterSingularDualPlural
Nominativetaṅkṣyat taṅkṣyantī taṅkṣyatī taṅkṣyanti
Vocativetaṅkṣyat taṅkṣyantī taṅkṣyatī taṅkṣyanti
Accusativetaṅkṣyat taṅkṣyantī taṅkṣyatī taṅkṣyanti
Instrumentaltaṅkṣyatā taṅkṣyadbhyām taṅkṣyadbhiḥ
Dativetaṅkṣyate taṅkṣyadbhyām taṅkṣyadbhyaḥ
Ablativetaṅkṣyataḥ taṅkṣyadbhyām taṅkṣyadbhyaḥ
Genitivetaṅkṣyataḥ taṅkṣyatoḥ taṅkṣyatām
Locativetaṅkṣyati taṅkṣyatoḥ taṅkṣyatsu

Adverb -taṅkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria