Declension table of ?taṅkṣyat

Deva

MasculineSingularDualPlural
Nominativetaṅkṣyan taṅkṣyantau taṅkṣyantaḥ
Vocativetaṅkṣyan taṅkṣyantau taṅkṣyantaḥ
Accusativetaṅkṣyantam taṅkṣyantau taṅkṣyataḥ
Instrumentaltaṅkṣyatā taṅkṣyadbhyām taṅkṣyadbhiḥ
Dativetaṅkṣyate taṅkṣyadbhyām taṅkṣyadbhyaḥ
Ablativetaṅkṣyataḥ taṅkṣyadbhyām taṅkṣyadbhyaḥ
Genitivetaṅkṣyataḥ taṅkṣyatoḥ taṅkṣyatām
Locativetaṅkṣyati taṅkṣyatoḥ taṅkṣyatsu

Compound taṅkṣyat -

Adverb -taṅkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria