सुबन्तावली ?तङ्क्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातङ्क्ष्यन्ती तङ्क्ष्यन्त्यौ तङ्क्ष्यन्त्यः
सम्बोधनम्तङ्क्ष्यन्ति तङ्क्ष्यन्त्यौ तङ्क्ष्यन्त्यः
द्वितीयातङ्क्ष्यन्तीम् तङ्क्ष्यन्त्यौ तङ्क्ष्यन्तीः
तृतीयातङ्क्ष्यन्त्या तङ्क्ष्यन्तीभ्याम् तङ्क्ष्यन्तीभिः
चतुर्थीतङ्क्ष्यन्त्यै तङ्क्ष्यन्तीभ्याम् तङ्क्ष्यन्तीभ्यः
पञ्चमीतङ्क्ष्यन्त्याः तङ्क्ष्यन्तीभ्याम् तङ्क्ष्यन्तीभ्यः
षष्ठीतङ्क्ष्यन्त्याः तङ्क्ष्यन्त्योः तङ्क्ष्यन्तीनाम्
सप्तमीतङ्क्ष्यन्त्याम् तङ्क्ष्यन्त्योः तङ्क्ष्यन्तीषु

समास तङ्क्ष्यन्ति तङ्क्ष्यन्ती

अव्यय ॰तङ्क्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria