Declension table of ?taṅgyamānā

Deva

FeminineSingularDualPlural
Nominativetaṅgyamānā taṅgyamāne taṅgyamānāḥ
Vocativetaṅgyamāne taṅgyamāne taṅgyamānāḥ
Accusativetaṅgyamānām taṅgyamāne taṅgyamānāḥ
Instrumentaltaṅgyamānayā taṅgyamānābhyām taṅgyamānābhiḥ
Dativetaṅgyamānāyai taṅgyamānābhyām taṅgyamānābhyaḥ
Ablativetaṅgyamānāyāḥ taṅgyamānābhyām taṅgyamānābhyaḥ
Genitivetaṅgyamānāyāḥ taṅgyamānayoḥ taṅgyamānānām
Locativetaṅgyamānāyām taṅgyamānayoḥ taṅgyamānāsu

Adverb -taṅgyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria