Declension table of ?taṅgyamāna

Deva

NeuterSingularDualPlural
Nominativetaṅgyamānam taṅgyamāne taṅgyamānāni
Vocativetaṅgyamāna taṅgyamāne taṅgyamānāni
Accusativetaṅgyamānam taṅgyamāne taṅgyamānāni
Instrumentaltaṅgyamānena taṅgyamānābhyām taṅgyamānaiḥ
Dativetaṅgyamānāya taṅgyamānābhyām taṅgyamānebhyaḥ
Ablativetaṅgyamānāt taṅgyamānābhyām taṅgyamānebhyaḥ
Genitivetaṅgyamānasya taṅgyamānayoḥ taṅgyamānānām
Locativetaṅgyamāne taṅgyamānayoḥ taṅgyamāneṣu

Compound taṅgyamāna -

Adverb -taṅgyamānam -taṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria