Declension table of ?taṅgyamāna

Deva

MasculineSingularDualPlural
Nominativetaṅgyamānaḥ taṅgyamānau taṅgyamānāḥ
Vocativetaṅgyamāna taṅgyamānau taṅgyamānāḥ
Accusativetaṅgyamānam taṅgyamānau taṅgyamānān
Instrumentaltaṅgyamānena taṅgyamānābhyām taṅgyamānaiḥ taṅgyamānebhiḥ
Dativetaṅgyamānāya taṅgyamānābhyām taṅgyamānebhyaḥ
Ablativetaṅgyamānāt taṅgyamānābhyām taṅgyamānebhyaḥ
Genitivetaṅgyamānasya taṅgyamānayoḥ taṅgyamānānām
Locativetaṅgyamāne taṅgyamānayoḥ taṅgyamāneṣu

Compound taṅgyamāna -

Adverb -taṅgyamānam -taṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria