Declension table of ?taṅgya

Deva

MasculineSingularDualPlural
Nominativetaṅgyaḥ taṅgyau taṅgyāḥ
Vocativetaṅgya taṅgyau taṅgyāḥ
Accusativetaṅgyam taṅgyau taṅgyān
Instrumentaltaṅgyena taṅgyābhyām taṅgyaiḥ taṅgyebhiḥ
Dativetaṅgyāya taṅgyābhyām taṅgyebhyaḥ
Ablativetaṅgyāt taṅgyābhyām taṅgyebhyaḥ
Genitivetaṅgyasya taṅgyayoḥ taṅgyānām
Locativetaṅgye taṅgyayoḥ taṅgyeṣu

Compound taṅgya -

Adverb -taṅgyam -taṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria