Declension table of ?taṅgitavya

Deva

MasculineSingularDualPlural
Nominativetaṅgitavyaḥ taṅgitavyau taṅgitavyāḥ
Vocativetaṅgitavya taṅgitavyau taṅgitavyāḥ
Accusativetaṅgitavyam taṅgitavyau taṅgitavyān
Instrumentaltaṅgitavyena taṅgitavyābhyām taṅgitavyaiḥ taṅgitavyebhiḥ
Dativetaṅgitavyāya taṅgitavyābhyām taṅgitavyebhyaḥ
Ablativetaṅgitavyāt taṅgitavyābhyām taṅgitavyebhyaḥ
Genitivetaṅgitavyasya taṅgitavyayoḥ taṅgitavyānām
Locativetaṅgitavye taṅgitavyayoḥ taṅgitavyeṣu

Compound taṅgitavya -

Adverb -taṅgitavyam -taṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria