Declension table of ?taṅgitavat

Deva

MasculineSingularDualPlural
Nominativetaṅgitavān taṅgitavantau taṅgitavantaḥ
Vocativetaṅgitavan taṅgitavantau taṅgitavantaḥ
Accusativetaṅgitavantam taṅgitavantau taṅgitavataḥ
Instrumentaltaṅgitavatā taṅgitavadbhyām taṅgitavadbhiḥ
Dativetaṅgitavate taṅgitavadbhyām taṅgitavadbhyaḥ
Ablativetaṅgitavataḥ taṅgitavadbhyām taṅgitavadbhyaḥ
Genitivetaṅgitavataḥ taṅgitavatoḥ taṅgitavatām
Locativetaṅgitavati taṅgitavatoḥ taṅgitavatsu

Compound taṅgitavat -

Adverb -taṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria