Declension table of ?taṅgita

Deva

MasculineSingularDualPlural
Nominativetaṅgitaḥ taṅgitau taṅgitāḥ
Vocativetaṅgita taṅgitau taṅgitāḥ
Accusativetaṅgitam taṅgitau taṅgitān
Instrumentaltaṅgitena taṅgitābhyām taṅgitaiḥ taṅgitebhiḥ
Dativetaṅgitāya taṅgitābhyām taṅgitebhyaḥ
Ablativetaṅgitāt taṅgitābhyām taṅgitebhyaḥ
Genitivetaṅgitasya taṅgitayoḥ taṅgitānām
Locativetaṅgite taṅgitayoḥ taṅgiteṣu

Compound taṅgita -

Adverb -taṅgitam -taṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria