सुबन्तावली ?तङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातङ्गिष्यन्ती तङ्गिष्यन्त्यौ तङ्गिष्यन्त्यः
सम्बोधनम्तङ्गिष्यन्ति तङ्गिष्यन्त्यौ तङ्गिष्यन्त्यः
द्वितीयातङ्गिष्यन्तीम् तङ्गिष्यन्त्यौ तङ्गिष्यन्तीः
तृतीयातङ्गिष्यन्त्या तङ्गिष्यन्तीभ्याम् तङ्गिष्यन्तीभिः
चतुर्थीतङ्गिष्यन्त्यै तङ्गिष्यन्तीभ्याम् तङ्गिष्यन्तीभ्यः
पञ्चमीतङ्गिष्यन्त्याः तङ्गिष्यन्तीभ्याम् तङ्गिष्यन्तीभ्यः
षष्ठीतङ्गिष्यन्त्याः तङ्गिष्यन्त्योः तङ्गिष्यन्तीनाम्
सप्तमीतङ्गिष्यन्त्याम् तङ्गिष्यन्त्योः तङ्गिष्यन्तीषु

समास तङ्गिष्यन्ति तङ्गिष्यन्ती

अव्यय ॰तङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria