Declension table of ?taṅganīya

Deva

NeuterSingularDualPlural
Nominativetaṅganīyam taṅganīye taṅganīyāni
Vocativetaṅganīya taṅganīye taṅganīyāni
Accusativetaṅganīyam taṅganīye taṅganīyāni
Instrumentaltaṅganīyena taṅganīyābhyām taṅganīyaiḥ
Dativetaṅganīyāya taṅganīyābhyām taṅganīyebhyaḥ
Ablativetaṅganīyāt taṅganīyābhyām taṅganīyebhyaḥ
Genitivetaṅganīyasya taṅganīyayoḥ taṅganīyānām
Locativetaṅganīye taṅganīyayoḥ taṅganīyeṣu

Compound taṅganīya -

Adverb -taṅganīyam -taṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria