Declension table of ?taṅganīya

Deva

MasculineSingularDualPlural
Nominativetaṅganīyaḥ taṅganīyau taṅganīyāḥ
Vocativetaṅganīya taṅganīyau taṅganīyāḥ
Accusativetaṅganīyam taṅganīyau taṅganīyān
Instrumentaltaṅganīyena taṅganīyābhyām taṅganīyaiḥ taṅganīyebhiḥ
Dativetaṅganīyāya taṅganīyābhyām taṅganīyebhyaḥ
Ablativetaṅganīyāt taṅganīyābhyām taṅganīyebhyaḥ
Genitivetaṅganīyasya taṅganīyayoḥ taṅganīyānām
Locativetaṅganīye taṅganīyayoḥ taṅganīyeṣu

Compound taṅganīya -

Adverb -taṅganīyam -taṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria