Declension table of ?taṅgamānā

Deva

FeminineSingularDualPlural
Nominativetaṅgamānā taṅgamāne taṅgamānāḥ
Vocativetaṅgamāne taṅgamāne taṅgamānāḥ
Accusativetaṅgamānām taṅgamāne taṅgamānāḥ
Instrumentaltaṅgamānayā taṅgamānābhyām taṅgamānābhiḥ
Dativetaṅgamānāyai taṅgamānābhyām taṅgamānābhyaḥ
Ablativetaṅgamānāyāḥ taṅgamānābhyām taṅgamānābhyaḥ
Genitivetaṅgamānāyāḥ taṅgamānayoḥ taṅgamānānām
Locativetaṅgamānāyām taṅgamānayoḥ taṅgamānāsu

Adverb -taṅgamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria