Declension table of ?taṅgamāna

Deva

NeuterSingularDualPlural
Nominativetaṅgamānam taṅgamāne taṅgamānāni
Vocativetaṅgamāna taṅgamāne taṅgamānāni
Accusativetaṅgamānam taṅgamāne taṅgamānāni
Instrumentaltaṅgamānena taṅgamānābhyām taṅgamānaiḥ
Dativetaṅgamānāya taṅgamānābhyām taṅgamānebhyaḥ
Ablativetaṅgamānāt taṅgamānābhyām taṅgamānebhyaḥ
Genitivetaṅgamānasya taṅgamānayoḥ taṅgamānānām
Locativetaṅgamāne taṅgamānayoḥ taṅgamāneṣu

Compound taṅgamāna -

Adverb -taṅgamānam -taṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria