Declension table of ?tadvatī

Deva

FeminineSingularDualPlural
Nominativetadvatī tadvatyau tadvatyaḥ
Vocativetadvati tadvatyau tadvatyaḥ
Accusativetadvatīm tadvatyau tadvatīḥ
Instrumentaltadvatyā tadvatībhyām tadvatībhiḥ
Dativetadvatyai tadvatībhyām tadvatībhyaḥ
Ablativetadvatyāḥ tadvatībhyām tadvatībhyaḥ
Genitivetadvatyāḥ tadvatyoḥ tadvatīnām
Locativetadvatyām tadvatyoḥ tadvatīṣu

Compound tadvati - tadvatī -

Adverb -tadvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria