Declension table of ?tadrīcī

Deva

FeminineSingularDualPlural
Nominativetadrīcī tadrīcyau tadrīcyaḥ
Vocativetadrīci tadrīcyau tadrīcyaḥ
Accusativetadrīcīm tadrīcyau tadrīcīḥ
Instrumentaltadrīcyā tadrīcībhyām tadrīcībhiḥ
Dativetadrīcyai tadrīcībhyām tadrīcībhyaḥ
Ablativetadrīcyāḥ tadrīcībhyām tadrīcībhyaḥ
Genitivetadrīcyāḥ tadrīcyoḥ tadrīcīnām
Locativetadrīcyām tadrīcyoḥ tadrīcīṣu

Compound tadrīci - tadrīcī -

Adverb -tadrīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria