सुबन्तावली ?तद्बहुलविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमातद्बहुलविहारी तद्बहुलविहारिणौ तद्बहुलविहारिणः
सम्बोधनम्तद्बहुलविहारिन् तद्बहुलविहारिणौ तद्बहुलविहारिणः
द्वितीयातद्बहुलविहारिणम् तद्बहुलविहारिणौ तद्बहुलविहारिणः
तृतीयातद्बहुलविहारिणा तद्बहुलविहारिभ्याम् तद्बहुलविहारिभिः
चतुर्थीतद्बहुलविहारिणे तद्बहुलविहारिभ्याम् तद्बहुलविहारिभ्यः
पञ्चमीतद्बहुलविहारिणः तद्बहुलविहारिभ्याम् तद्बहुलविहारिभ्यः
षष्ठीतद्बहुलविहारिणः तद्बहुलविहारिणोः तद्बहुलविहारिणाम्
सप्तमीतद्बहुलविहारिणि तद्बहुलविहारिणोः तद्बहुलविहारिषु

समास तद्बहुलविहारि

अव्यय ॰तद्बहुलविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria