सुबन्तावली ?तदर्थक

Roma

पुमान्एकद्विबहु
प्रथमातदर्थकः तदर्थकौ तदर्थकाः
सम्बोधनम्तदर्थक तदर्थकौ तदर्थकाः
द्वितीयातदर्थकम् तदर्थकौ तदर्थकान्
तृतीयातदर्थकेन तदर्थकाभ्याम् तदर्थकैः तदर्थकेभिः
चतुर्थीतदर्थकाय तदर्थकाभ्याम् तदर्थकेभ्यः
पञ्चमीतदर्थकात् तदर्थकाभ्याम् तदर्थकेभ्यः
षष्ठीतदर्थकस्य तदर्थकयोः तदर्थकानाम्
सप्तमीतदर्थके तदर्थकयोः तदर्थकेषु

समास तदर्थक

अव्यय ॰तदर्थकम् ॰तदर्थकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria