सुबन्तावली ?तदन्वय

Roma

पुमान्एकद्विबहु
प्रथमातदन्वयः तदन्वयौ तदन्वयाः
सम्बोधनम्तदन्वय तदन्वयौ तदन्वयाः
द्वितीयातदन्वयम् तदन्वयौ तदन्वयान्
तृतीयातदन्वयेन तदन्वयाभ्याम् तदन्वयैः तदन्वयेभिः
चतुर्थीतदन्वयाय तदन्वयाभ्याम् तदन्वयेभ्यः
पञ्चमीतदन्वयात् तदन्वयाभ्याम् तदन्वयेभ्यः
षष्ठीतदन्वयस्य तदन्वययोः तदन्वयानाम्
सप्तमीतदन्वये तदन्वययोः तदन्वयेषु

समास तदन्वय

अव्यय ॰तदन्वयम् ॰तदन्वयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria