सुबन्तावली ?तदनुसरण

Roma

नपुंसकम्एकद्विबहु
प्रथमातदनुसरणम् तदनुसरणे तदनुसरणानि
सम्बोधनम्तदनुसरण तदनुसरणे तदनुसरणानि
द्वितीयातदनुसरणम् तदनुसरणे तदनुसरणानि
तृतीयातदनुसरणेन तदनुसरणाभ्याम् तदनुसरणैः
चतुर्थीतदनुसरणाय तदनुसरणाभ्याम् तदनुसरणेभ्यः
पञ्चमीतदनुसरणात् तदनुसरणाभ्याम् तदनुसरणेभ्यः
षष्ठीतदनुसरणस्य तदनुसरणयोः तदनुसरणानाम्
सप्तमीतदनुसरणे तदनुसरणयोः तदनुसरणेषु

समास तदनुसरण

अव्यय ॰तदनुसरणम् ॰तदनुसरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria