सुबन्तावली ?तदनन्तरा

Roma

स्त्रीएकद्विबहु
प्रथमातदनन्तरा तदनन्तरे तदनन्तराः
सम्बोधनम्तदनन्तरे तदनन्तरे तदनन्तराः
द्वितीयातदनन्तराम् तदनन्तरे तदनन्तराः
तृतीयातदनन्तरया तदनन्तराभ्याम् तदनन्तराभिः
चतुर्थीतदनन्तरायै तदनन्तराभ्याम् तदनन्तराभ्यः
पञ्चमीतदनन्तरायाः तदनन्तराभ्याम् तदनन्तराभ्यः
षष्ठीतदनन्तरायाः तदनन्तरयोः तदनन्तराणाम्
सप्तमीतदनन्तरायाम् तदनन्तरयोः तदनन्तरासु

अव्यय ॰तदनन्तरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria