Declension table of ?tacchīlā

Deva

FeminineSingularDualPlural
Nominativetacchīlā tacchīle tacchīlāḥ
Vocativetacchīle tacchīle tacchīlāḥ
Accusativetacchīlām tacchīle tacchīlāḥ
Instrumentaltacchīlayā tacchīlābhyām tacchīlābhiḥ
Dativetacchīlāyai tacchīlābhyām tacchīlābhyaḥ
Ablativetacchīlāyāḥ tacchīlābhyām tacchīlābhyaḥ
Genitivetacchīlāyāḥ tacchīlayoḥ tacchīlānām
Locativetacchīlāyām tacchīlayoḥ tacchīlāsu

Adverb -tacchīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria