Declension table of ?tāvatka

Deva

NeuterSingularDualPlural
Nominativetāvatkam tāvatke tāvatkāni
Vocativetāvatka tāvatke tāvatkāni
Accusativetāvatkam tāvatke tāvatkāni
Instrumentaltāvatkena tāvatkābhyām tāvatkaiḥ
Dativetāvatkāya tāvatkābhyām tāvatkebhyaḥ
Ablativetāvatkāt tāvatkābhyām tāvatkebhyaḥ
Genitivetāvatkasya tāvatkayoḥ tāvatkānām
Locativetāvatke tāvatkayoḥ tāvatkeṣu

Compound tāvatka -

Adverb -tāvatkam -tāvatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria