Declension table of ?tāvatitha

Deva

MasculineSingularDualPlural
Nominativetāvatithaḥ tāvatithau tāvatithāḥ
Vocativetāvatitha tāvatithau tāvatithāḥ
Accusativetāvatitham tāvatithau tāvatithān
Instrumentaltāvatithena tāvatithābhyām tāvatithaiḥ tāvatithebhiḥ
Dativetāvatithāya tāvatithābhyām tāvatithebhyaḥ
Ablativetāvatithāt tāvatithābhyām tāvatithebhyaḥ
Genitivetāvatithasya tāvatithayoḥ tāvatithānām
Locativetāvatithe tāvatithayoḥ tāvatitheṣu

Compound tāvatitha -

Adverb -tāvatitham -tāvatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria