Declension table of tāvat

Deva

MasculineSingularDualPlural
Nominativetāvān tāvantau tāvantaḥ
Vocativetāvan tāvantau tāvantaḥ
Accusativetāvantam tāvantau tāvataḥ
Instrumentaltāvatā tāvadbhyām tāvadbhiḥ
Dativetāvate tāvadbhyām tāvadbhyaḥ
Ablativetāvataḥ tāvadbhyām tāvadbhyaḥ
Genitivetāvataḥ tāvatoḥ tāvatām
Locativetāvati tāvatoḥ tāvatsu

Compound tāvat -

Adverb -tāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria