Declension table of ?tāvadvidha

Deva

MasculineSingularDualPlural
Nominativetāvadvidhaḥ tāvadvidhau tāvadvidhāḥ
Vocativetāvadvidha tāvadvidhau tāvadvidhāḥ
Accusativetāvadvidham tāvadvidhau tāvadvidhān
Instrumentaltāvadvidhena tāvadvidhābhyām tāvadvidhaiḥ tāvadvidhebhiḥ
Dativetāvadvidhāya tāvadvidhābhyām tāvadvidhebhyaḥ
Ablativetāvadvidhāt tāvadvidhābhyām tāvadvidhebhyaḥ
Genitivetāvadvidhasya tāvadvidhayoḥ tāvadvidhānām
Locativetāvadvidhe tāvadvidhayoḥ tāvadvidheṣu

Compound tāvadvidha -

Adverb -tāvadvidham -tāvadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria