Declension table of ?tāvadvarṣa

Deva

MasculineSingularDualPlural
Nominativetāvadvarṣaḥ tāvadvarṣau tāvadvarṣāḥ
Vocativetāvadvarṣa tāvadvarṣau tāvadvarṣāḥ
Accusativetāvadvarṣam tāvadvarṣau tāvadvarṣān
Instrumentaltāvadvarṣeṇa tāvadvarṣābhyām tāvadvarṣaiḥ tāvadvarṣebhiḥ
Dativetāvadvarṣāya tāvadvarṣābhyām tāvadvarṣebhyaḥ
Ablativetāvadvarṣāt tāvadvarṣābhyām tāvadvarṣebhyaḥ
Genitivetāvadvarṣasya tāvadvarṣayoḥ tāvadvarṣāṇām
Locativetāvadvarṣe tāvadvarṣayoḥ tāvadvarṣeṣu

Compound tāvadvarṣa -

Adverb -tāvadvarṣam -tāvadvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria