Declension table of ?tāvadguṇitā

Deva

FeminineSingularDualPlural
Nominativetāvadguṇitā tāvadguṇite tāvadguṇitāḥ
Vocativetāvadguṇite tāvadguṇite tāvadguṇitāḥ
Accusativetāvadguṇitām tāvadguṇite tāvadguṇitāḥ
Instrumentaltāvadguṇitayā tāvadguṇitābhyām tāvadguṇitābhiḥ
Dativetāvadguṇitāyai tāvadguṇitābhyām tāvadguṇitābhyaḥ
Ablativetāvadguṇitāyāḥ tāvadguṇitābhyām tāvadguṇitābhyaḥ
Genitivetāvadguṇitāyāḥ tāvadguṇitayoḥ tāvadguṇitānām
Locativetāvadguṇitāyām tāvadguṇitayoḥ tāvadguṇitāsu

Adverb -tāvadguṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria