सुबन्तावली ?तातन

Roma

पुमान्एकद्विबहु
प्रथमातातनः तातनौ तातनाः
सम्बोधनम्तातन तातनौ तातनाः
द्वितीयातातनम् तातनौ तातनान्
तृतीयातातनेन तातनाभ्याम् तातनैः तातनेभिः
चतुर्थीतातनाय तातनाभ्याम् तातनेभ्यः
पञ्चमीतातनात् तातनाभ्याम् तातनेभ्यः
षष्ठीतातनस्य तातनयोः तातनानाम्
सप्तमीतातने तातनयोः तातनेषु

समास तातन

अव्यय ॰तातनम् ॰तातनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria