सुबन्तावली ?तातजनयित्री

Roma

स्त्रीएकद्विबहु
प्रथमातातजनयित्री तातजनयित्र्यौ तातजनयित्र्यः
सम्बोधनम्तातजनयित्रि तातजनयित्र्यौ तातजनयित्र्यः
द्वितीयातातजनयित्रीम् तातजनयित्र्यौ तातजनयित्रीः
तृतीयातातजनयित्र्या तातजनयित्रीभ्याम् तातजनयित्रीभिः
चतुर्थीतातजनयित्र्यै तातजनयित्रीभ्याम् तातजनयित्रीभ्यः
पञ्चमीतातजनयित्र्याः तातजनयित्रीभ्याम् तातजनयित्रीभ्यः
षष्ठीतातजनयित्र्याः तातजनयित्र्योः तातजनयित्रीणाम्
सप्तमीतातजनयित्र्याम् तातजनयित्र्योः तातजनयित्रीषु

समास तातजनयित्रि तातजनयित्री

अव्यय ॰तातजनयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria