Declension table of ?tāryamāṇā

Deva

FeminineSingularDualPlural
Nominativetāryamāṇā tāryamāṇe tāryamāṇāḥ
Vocativetāryamāṇe tāryamāṇe tāryamāṇāḥ
Accusativetāryamāṇām tāryamāṇe tāryamāṇāḥ
Instrumentaltāryamāṇayā tāryamāṇābhyām tāryamāṇābhiḥ
Dativetāryamāṇāyai tāryamāṇābhyām tāryamāṇābhyaḥ
Ablativetāryamāṇāyāḥ tāryamāṇābhyām tāryamāṇābhyaḥ
Genitivetāryamāṇāyāḥ tāryamāṇayoḥ tāryamāṇānām
Locativetāryamāṇāyām tāryamāṇayoḥ tāryamāṇāsu

Adverb -tāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria