Declension table of ?tāryamāṇa

Deva

NeuterSingularDualPlural
Nominativetāryamāṇam tāryamāṇe tāryamāṇāni
Vocativetāryamāṇa tāryamāṇe tāryamāṇāni
Accusativetāryamāṇam tāryamāṇe tāryamāṇāni
Instrumentaltāryamāṇena tāryamāṇābhyām tāryamāṇaiḥ
Dativetāryamāṇāya tāryamāṇābhyām tāryamāṇebhyaḥ
Ablativetāryamāṇāt tāryamāṇābhyām tāryamāṇebhyaḥ
Genitivetāryamāṇasya tāryamāṇayoḥ tāryamāṇānām
Locativetāryamāṇe tāryamāṇayoḥ tāryamāṇeṣu

Compound tāryamāṇa -

Adverb -tāryamāṇam -tāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria