Declension table of ?tāryamāṇa

Deva

MasculineSingularDualPlural
Nominativetāryamāṇaḥ tāryamāṇau tāryamāṇāḥ
Vocativetāryamāṇa tāryamāṇau tāryamāṇāḥ
Accusativetāryamāṇam tāryamāṇau tāryamāṇān
Instrumentaltāryamāṇena tāryamāṇābhyām tāryamāṇaiḥ tāryamāṇebhiḥ
Dativetāryamāṇāya tāryamāṇābhyām tāryamāṇebhyaḥ
Ablativetāryamāṇāt tāryamāṇābhyām tāryamāṇebhyaḥ
Genitivetāryamāṇasya tāryamāṇayoḥ tāryamāṇānām
Locativetāryamāṇe tāryamāṇayoḥ tāryamāṇeṣu

Compound tāryamāṇa -

Adverb -tāryamāṇam -tāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria